C 0027-06.02
Reel No. C 0027/06.02
Inventory No. 51663
Title Pañcarakṣā
Remarks
Author
Subject Mahāyānasūtra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 40.1 x 4.6 cm.
Binding Hole(s)
Folios 1 (Pañcarakṣā: exp. 72)
Lines per Page 6
Foliation figure in right hand margin
Scribe Dharmākara Vajrācārya
Date of Copying NS 822
Place of Copying Kathmandu
King Bhāskara Malladeva
Donor
Owner/Deliverer
Place of Deposit KL
Accession No. 247
Manuscript Features
This single folio is attached with Pañcarakṣā (C 0027/06.01).
Excerpts
«Full transcript»
❖ svasti || kauśāvititikhātā, purāvāśītmano namaḥ ||
devāsuramanuṣyaiś ca sbhūyamānomahāyasī ||
tatrā nityakulodbhuta, bhāskanennṛpati tathāḥ |
mahīṣī tasya mahāśīlā, nāmnā kāntipulisthitaṃ ||
tasmin naiva pūre punyā, mahābhogomahāmatiḥ ||
pūrainanya mahābhogā, bhaskaraṃ (2) ambikā śubhaṃ ||
mahādhano mahādhānyo, mahābhogā mahāmati ||
bahubhṛtyo bahudāsa bahujana parāvṛtaṃ ||
suvarṇṇamaṇimuktādi, sarvvaratnasamanvitaḥ ||
śītapītādi raktādi, nānā vastrasamanvitaḥ ||
hastyaśvagokulāpanno, vaniṣkrāntaniruttamaḥ | (3)
caturāṇāsamudrānta, prakhyāntau sa gṛhapati tathā ||
devā'gni gurumātidhya(!) pitṛyajñas tathaiva ca ||
nityam evārcitaṃ tena, caityabimbārccanaṃ punaḥ ||
kṛyavikrayakāryyeṣu, udārādānakarmmesu ||
vaṇiksu kṛṣikarmmeṣu, pāṃsupāloṣu nitya (4) saḥ || ۞||
api ca || honātādhikyatā yasya, īdṛg karme niyojitāḥ ||
dehībhye vādītaṃ yena, vacanaṃ dharmākarena tu ||
ityupālambhayātāla, sadṛśaṃ tantram uttama ||
daśadiklokadhātuya, pūjayet parameśvarīṃ ||
vanikputro dhanasihe, maṅgaraṃ vā (5) śubhāśubhaṃ || ۞||
dharmākare smin mahākaṣṭe, jirṇṇodharas parameśvarīṃ || ۞||
nepārābdena varṣa, bhujadvayavasubhiḥ, śrāvane śuklapakṣe |
paṃcamyāṃ utraṣāḍhe, yogarājai śivākhyaiḥ vāre śaniścarājyai
rāsinoṃ kakkaṭena, tulyasthaṃ candrayuktai || ۞||
ataḥ para desabhākhā || (1)
śrīpaśupaticaraṇakamaladhuladhusalitasiroruhaśrīmanmānneśvalistadevatāvalalabdha ...
(ravikulatilaka)hanumaddhvajanepāleśvalamahārājādhirāja, sakalarājacakrādhiśvala śrīśrījayabhaskaramalladevasya vijayarājye,
dānapati kāntipuri(2)mahānagare, mākhanamandapasthāne ..lahṅacheṃ, (ta)lanani yaṃtācheṃ, rāvata, piroka, bhāryā tavumani, putra
dhanasiṃha, tasya bhāryyā varṇṇahari, pirokasya, trītīyaputri pūnyeśvarī, caturthaputrī, sigaro, pañcamaputrī, manoharī, kaniṣṭha(3)
bhātṛputrī kamalā, bhātṛputrī candrala, pirokasya saptamaputrī, vidhyeśvarī, aṣṭamaputrī cikutiṃ, naomaputrī mayanā, bhātrāputrī
durgābhavāni, pirokasya daśamaputrī dhaneśvari, bhātṛ caturthaputrī, jayasvari, mayanākasya, vā(4)..śvari, dhanalakṣmī || eteṣāṃ
dānapati yajamānasya āyuārogya janadhanavṛddhir astu || ||
❖ śloyostu samvat 822 śrāvaṇamāse śuklapakṣe pañcamyāṃ tithau, utrāṣāḍhanakṣatre, śivayoge, yathākarṇṇamūhutre, śaniścaravāsare,
karkka(5)tarāsigate savitari, tularāsīgate candramasi || thvakuhnu śrī 3 paṃcarakṣā svāna chāsyaṃ kāyā jirṇṇodhāreṇakṛta sa eva
nagare, asanamaṇḍapasthāne surataśrīmahāvihārāvasthita, vajrācāryyaśrīdharmmākareṇa, likṣitaṃ || śubham astu sarvva jagatāṃ || ۞
|| (exp. 72)
Microfilm Details
Reel No. C 0027/06.02
Date of Filming KLD 11-05-2011
Exposures 76
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by KT/RS
Date 2014-06-18
Bibliography