C 0027-06.02


Reel No. C 0027/06.02

Inventory No. 51663

Title Pañcarakṣā

Remarks

Author

Subject Mahāyānasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 40.1 x 4.6 cm.

Binding Hole(s)

Folios 1 (Pañcarakṣā: exp. 72)

Lines per Page 6

Foliation figure in right hand margin

Scribe Dharmākara Vajrācārya

Date of Copying NS 822

Place of Copying Kathmandu

King Bhāskara Malladeva

Donor

Owner/Deliverer

Place of Deposit KL

Accession No. 247

Manuscript Features

This single folio is attached with Pañcarakṣā (C 0027/06.01).

Excerpts

«Full transcript»


❖ svasti || kauśāvititikhātā, purāvāśītmano namaḥ ||

devāsuramanuṣyaiś ca sbhūyamānomahāyasī ||

tatrā nityakulodbhuta, bhāskanennṛpati tathāḥ |

mahīṣī tasya mahāśīlā, nāmnā kāntipulisthitaṃ ||

tasmin naiva pūre punyā, mahābhogomahāmatiḥ ||

pūrainanya mahābhogā, bhaskaraṃ (2) ambikā śubhaṃ ||

mahādhano mahādhānyo, mahābhogā mahāmati ||

bahubhṛtyo bahudāsa bahujana parāvṛtaṃ ||

suvarṇṇamaṇimuktādi, sarvvaratnasamanvitaḥ ||

śītapītādi raktādi, nānā vastrasamanvitaḥ ||

hastyaśvagokulāpanno, vaniṣkrāntaniruttamaḥ | (3)

caturāṇāsamudrānta, prakhyāntau sa gṛhapati tathā ||

devā'gni gurumātidhya(!) pitṛyajñas tathaiva ca ||

nityam evārcitaṃ tena, caityabimbārccanaṃ punaḥ ||

kṛyavikrayakāryyeṣu, udārādānakarmmesu ||

vaṇiksu kṛṣikarmmeṣu, pāṃsupāloṣu nitya (4) saḥ || ۞||

api ca || honātādhikyatā yasya, īdṛg karme niyojitāḥ ||

dehībhye vādītaṃ yena, vacanaṃ dharmākarena tu ||

ityupālambhayātāla, sadṛśaṃ tantram uttama ||

daśadiklokadhātuya, pūjayet parameśvarīṃ ||

vanikputro dhanasihe, maṅgaraṃ vā (5) śubhāśubhaṃ || ۞||

dharmākare smin mahākaṣṭe, jirṇṇodharas parameśvarīṃ || ۞||

nepārābdena varṣa, bhujadvayavasubhiḥ, śrāvane śuklapakṣe |

paṃcamyāṃ utraṣāḍhe, yogarājai śivākhyaiḥ vāre śaniścarājyai

rāsinoṃ kakkaṭena, tulyasthaṃ candrayuktai || ۞||

ataḥ para desabhākhā || (1)

śrīpaśupaticaraṇakamaladhuladhusalitasiroruhaśrīmanmānneśvalistadevatāvalalabdha ...

(ravikulatilaka)hanumaddhvajanepāleśvalamahārājādhirāja, sakalarājacakrādhiśvala śrīśrījayabhaskaramalladevasya vijayarājye,

dānapati kāntipuri(2)mahānagare, mākhanamandapasthāne ..lahṅacheṃ, (ta)lanani yaṃtācheṃ, rāvata, piroka, bhāryā tavumani, putra

dhanasiṃha, tasya bhāryyā varṇṇahari, pirokasya, trītīyaputri pūnyeśvarī, caturthaputrī, sigaro, pañcamaputrī, manoharī, kaniṣṭha(3)

bhātṛputrī kamalā, bhātṛputrī candrala, pirokasya saptamaputrī, vidhyeśvarī, aṣṭamaputrī cikutiṃ, naomaputrī mayanā, bhātrāputrī

durgābhavāni, pirokasya daśamaputrī dhaneśvari, bhātṛ caturthaputrī, jayasvari, mayanākasya, vā(4)..śvari, dhanalakṣmī || eteṣāṃ

dānapati yajamānasya āyuārogya janadhanavṛddhir astu || ||

❖ śloyostu samvat 822 śrāvaṇamāse śuklapakṣe pañcamyāṃ tithau, utrāṣāḍhanakṣatre, śivayoge, yathākarṇṇamūhutre, śaniścaravāsare,

karkka(5)tarāsigate savitari, tularāsīgate candramasi || thvakuhnu śrī 3 paṃcarakṣā svāna chāsyaṃ kāyā jirṇṇodhāreṇakṛta sa eva

nagare, asanamaṇḍapasthāne surataśrīmahāvihārāvasthita, vajrācāryyaśrīdharmmākareṇa, likṣitaṃ || śubham astu sarvva jagatāṃ || ۞

|| (exp. 72)


Microfilm Details

Reel No. C 0027/06.02

Date of Filming KLD 11-05-2011

Exposures 76

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 2014-06-18

Bibliography